A 333-11 Gayāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 333/11
Title: Gayāmāhātmya
Dimensions: 31.5 x 14 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/172
Remarks:
Reel No. A 333-11 Inventory No. 94257
Title Gayāmāhātmya
Remarks assigned to the Vāyupurāṇa- śvetavārāhakalpa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 14.0 cm
Folios 43
Lines per Folio 7
Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the marginal title: gayāmā. and guruḥ
Date of Copying Samvat 1899
Place of Deposit NAK
Accession No. 3/172/5
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sūta uvāca ||
śaunakādyair mahābhāgair devarṣiḥ sahanāradaḥ ||
sana(2)tkumāraṃ papracha (!) praṇamya vidhipūrvakam || 1 ||
nārada uvāca ||
sanatkumāra me vrūhi tīrthaṃ tī(3)rthottamottamaṃ ||
tārakaṃ sarvabhūtānāṃ paṭhatāṃ śṛṇvatān (!) tathā || 2 ||
sanatkumāra uvāca ||
vakṣye tī(4)rthavaraṃ puṇyaṃ śrāddhādau sarvatārakaṃ ||
gayātīrthaṃ sarvadeśe tīrthebhyopy adhikaṃ śṛṇu || 3 ||
(5) gayāsuras tapas tepe brahmaṇā krataverthitaḥ ||
prāptaś ca tasya śirasi śilāṃ dharmo hy adhārayat || (fol. 1v1–5)
End
śrāddhakāle paṭhed yas tu gayāmāhātmyam uttamam ||
vidhihīnaṃ tu saṃpūrṇaṃ pitṛṇāṃ tu gayāsamam (2) || 54 ||
yāni tīrthāni trailokye tāni tiṣṭhaṃti tatra vai ||
sūta uvāca ||
sanatkumāro mu(3)nipuṃgavāya puṇyāṃ
kathāṃ cātha nivedya bhaktyā
svam āśramaṃ puṇyaguṇair upetaṃ
visṛjya saṃgīta (4) guruṃ jagāma || 55 || (fol. 43v1–4)
Colophon
iti śrīvāyupurāṇe śvetavārāhakalpe gayāmāhātmye a(5)ṣṭamodhyāyaḥ || 8 || || śubham astu sarvajagatām || saṃvat 1899 caitrakṛṣṇa 13 (fol. 43v4–5)
Microfilm Details
Reel No. A 333/11
Date of Filming 27-04-1972
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 29-06-2005
Bibliography