A 333-11 Gayāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 333/11
Title: Gayāmāhātmya
Dimensions: 31.5 x 14 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/172
Remarks:


Reel No. A 333-11 Inventory No. 94257

Title Gayāmāhātmya

Remarks assigned to the Vāyupurāṇa- śvetavārāhakalpa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 14.0 cm

Folios 43

Lines per Folio 7

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the marginal title: gayāmā. and guruḥ

Date of Copying Samvat 1899

Place of Deposit NAK

Accession No. 3/172/5

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sūta uvāca ||

śaunakādyair mahābhāgair devarṣiḥ sahanāradaḥ ||

sana(2)tkumāraṃ papracha (!) praṇamya vidhipūrvakam || 1 ||

nārada uvāca ||

sanatkumāra me vrūhi tīrthaṃ tī(3)rthottamottamaṃ ||

tārakaṃ sarvabhūtānāṃ paṭhatāṃ śṛṇvatān (!) tathā || 2 ||

sanatkumāra uvāca ||

vakṣye tī(4)rthavaraṃ puṇyaṃ śrāddhādau sarvatārakaṃ ||

gayātīrthaṃ sarvadeśe tīrthebhyopy adhikaṃ śṛṇu || 3 ||

(5) gayāsuras tapas tepe brahmaṇā krataverthitaḥ ||

prāptaś ca tasya śirasi śilāṃ dharmo hy adhārayat || (fol. 1v1–5)

End

śrāddhakāle paṭhed yas tu gayāmāhātmyam uttamam ||

vidhihīnaṃ tu saṃpūrṇaṃ pitṛṇāṃ tu gayāsamam (2) || 54 ||

yāni tīrthāni trailokye tāni tiṣṭhaṃti tatra vai ||

sūta uvāca ||

sanatkumāro mu(3)nipuṃgavāya puṇyāṃ

kathāṃ cātha nivedya bhaktyā

svam āśramaṃ puṇyaguṇair upetaṃ

visṛjya saṃgīta (4) guruṃ jagāma || 55 || (fol. 43v1–4)

Colophon

iti śrīvāyupurāṇe śvetavārāhakalpe gayāmāhātmye a(5)ṣṭamodhyāyaḥ || 8 || || śubham astu sarvajagatām || saṃvat 1899 caitrakṛṣṇa 13 (fol. 43v4–5)

Microfilm Details

Reel No. A 333/11

Date of Filming 27-04-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-06-2005

Bibliography